Declension table of ?paryaṅkīkṛta

Deva

MasculineSingularDualPlural
Nominativeparyaṅkīkṛtaḥ paryaṅkīkṛtau paryaṅkīkṛtāḥ
Vocativeparyaṅkīkṛta paryaṅkīkṛtau paryaṅkīkṛtāḥ
Accusativeparyaṅkīkṛtam paryaṅkīkṛtau paryaṅkīkṛtān
Instrumentalparyaṅkīkṛtena paryaṅkīkṛtābhyām paryaṅkīkṛtaiḥ paryaṅkīkṛtebhiḥ
Dativeparyaṅkīkṛtāya paryaṅkīkṛtābhyām paryaṅkīkṛtebhyaḥ
Ablativeparyaṅkīkṛtāt paryaṅkīkṛtābhyām paryaṅkīkṛtebhyaḥ
Genitiveparyaṅkīkṛtasya paryaṅkīkṛtayoḥ paryaṅkīkṛtānām
Locativeparyaṅkīkṛte paryaṅkīkṛtayoḥ paryaṅkīkṛteṣu

Compound paryaṅkīkṛta -

Adverb -paryaṅkīkṛtam -paryaṅkīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria