Declension table of ?paryaṅkastha

Deva

MasculineSingularDualPlural
Nominativeparyaṅkasthaḥ paryaṅkasthau paryaṅkasthāḥ
Vocativeparyaṅkastha paryaṅkasthau paryaṅkasthāḥ
Accusativeparyaṅkastham paryaṅkasthau paryaṅkasthān
Instrumentalparyaṅkasthena paryaṅkasthābhyām paryaṅkasthaiḥ paryaṅkasthebhiḥ
Dativeparyaṅkasthāya paryaṅkasthābhyām paryaṅkasthebhyaḥ
Ablativeparyaṅkasthāt paryaṅkasthābhyām paryaṅkasthebhyaḥ
Genitiveparyaṅkasthasya paryaṅkasthayoḥ paryaṅkasthānām
Locativeparyaṅkasthe paryaṅkasthayoḥ paryaṅkastheṣu

Compound paryaṅkastha -

Adverb -paryaṅkastham -paryaṅkasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria