Declension table of ?paryaṅkabhogin

Deva

MasculineSingularDualPlural
Nominativeparyaṅkabhogī paryaṅkabhogiṇau paryaṅkabhogiṇaḥ
Vocativeparyaṅkabhogin paryaṅkabhogiṇau paryaṅkabhogiṇaḥ
Accusativeparyaṅkabhogiṇam paryaṅkabhogiṇau paryaṅkabhogiṇaḥ
Instrumentalparyaṅkabhogiṇā paryaṅkabhogibhyām paryaṅkabhogibhiḥ
Dativeparyaṅkabhogiṇe paryaṅkabhogibhyām paryaṅkabhogibhyaḥ
Ablativeparyaṅkabhogiṇaḥ paryaṅkabhogibhyām paryaṅkabhogibhyaḥ
Genitiveparyaṅkabhogiṇaḥ paryaṅkabhogiṇoḥ paryaṅkabhogiṇām
Locativeparyaṅkabhogiṇi paryaṅkabhogiṇoḥ paryaṅkabhogiṣu

Compound paryaṅkabhogi -

Adverb -paryaṅkabhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria