Declension table of ?paryaṅkabaddha

Deva

MasculineSingularDualPlural
Nominativeparyaṅkabaddhaḥ paryaṅkabaddhau paryaṅkabaddhāḥ
Vocativeparyaṅkabaddha paryaṅkabaddhau paryaṅkabaddhāḥ
Accusativeparyaṅkabaddham paryaṅkabaddhau paryaṅkabaddhān
Instrumentalparyaṅkabaddhena paryaṅkabaddhābhyām paryaṅkabaddhaiḥ paryaṅkabaddhebhiḥ
Dativeparyaṅkabaddhāya paryaṅkabaddhābhyām paryaṅkabaddhebhyaḥ
Ablativeparyaṅkabaddhāt paryaṅkabaddhābhyām paryaṅkabaddhebhyaḥ
Genitiveparyaṅkabaddhasya paryaṅkabaddhayoḥ paryaṅkabaddhānām
Locativeparyaṅkabaddhe paryaṅkabaddhayoḥ paryaṅkabaddheṣu

Compound paryaṅkabaddha -

Adverb -paryaṅkabaddham -paryaṅkabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria