Declension table of ?paryaṅgya

Deva

MasculineSingularDualPlural
Nominativeparyaṅgyaḥ paryaṅgyau paryaṅgyāḥ
Vocativeparyaṅgya paryaṅgyau paryaṅgyāḥ
Accusativeparyaṅgyam paryaṅgyau paryaṅgyān
Instrumentalparyaṅgyeṇa paryaṅgyābhyām paryaṅgyaiḥ paryaṅgyebhiḥ
Dativeparyaṅgyāya paryaṅgyābhyām paryaṅgyebhyaḥ
Ablativeparyaṅgyāt paryaṅgyābhyām paryaṅgyebhyaḥ
Genitiveparyaṅgyasya paryaṅgyayoḥ paryaṅgyāṇām
Locativeparyaṅgye paryaṅgyayoḥ paryaṅgyeṣu

Compound paryaṅgya -

Adverb -paryaṅgyam -paryaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria