Declension table of ?paryāyaśabda

Deva

MasculineSingularDualPlural
Nominativeparyāyaśabdaḥ paryāyaśabdau paryāyaśabdāḥ
Vocativeparyāyaśabda paryāyaśabdau paryāyaśabdāḥ
Accusativeparyāyaśabdam paryāyaśabdau paryāyaśabdān
Instrumentalparyāyaśabdena paryāyaśabdābhyām paryāyaśabdaiḥ paryāyaśabdebhiḥ
Dativeparyāyaśabdāya paryāyaśabdābhyām paryāyaśabdebhyaḥ
Ablativeparyāyaśabdāt paryāyaśabdābhyām paryāyaśabdebhyaḥ
Genitiveparyāyaśabdasya paryāyaśabdayoḥ paryāyaśabdānām
Locativeparyāyaśabde paryāyaśabdayoḥ paryāyaśabdeṣu

Compound paryāyaśabda -

Adverb -paryāyaśabdam -paryāyaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria