Declension table of ?paryāyavākya

Deva

NeuterSingularDualPlural
Nominativeparyāyavākyam paryāyavākye paryāyavākyāṇi
Vocativeparyāyavākya paryāyavākye paryāyavākyāṇi
Accusativeparyāyavākyam paryāyavākye paryāyavākyāṇi
Instrumentalparyāyavākyeṇa paryāyavākyābhyām paryāyavākyaiḥ
Dativeparyāyavākyāya paryāyavākyābhyām paryāyavākyebhyaḥ
Ablativeparyāyavākyāt paryāyavākyābhyām paryāyavākyebhyaḥ
Genitiveparyāyavākyasya paryāyavākyayoḥ paryāyavākyāṇām
Locativeparyāyavākye paryāyavākyayoḥ paryāyavākyeṣu

Compound paryāyavākya -

Adverb -paryāyavākyam -paryāyavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria