Declension table of ?paryāyavācaka

Deva

NeuterSingularDualPlural
Nominativeparyāyavācakam paryāyavācake paryāyavācakāni
Vocativeparyāyavācaka paryāyavācake paryāyavācakāni
Accusativeparyāyavācakam paryāyavācake paryāyavācakāni
Instrumentalparyāyavācakena paryāyavācakābhyām paryāyavācakaiḥ
Dativeparyāyavācakāya paryāyavācakābhyām paryāyavācakebhyaḥ
Ablativeparyāyavācakāt paryāyavācakābhyām paryāyavācakebhyaḥ
Genitiveparyāyavācakasya paryāyavācakayoḥ paryāyavācakānām
Locativeparyāyavācake paryāyavācakayoḥ paryāyavācakeṣu

Compound paryāyavācaka -

Adverb -paryāyavācakam -paryāyavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria