Declension table of ?paryāyavācaka

Deva

MasculineSingularDualPlural
Nominativeparyāyavācakaḥ paryāyavācakau paryāyavācakāḥ
Vocativeparyāyavācaka paryāyavācakau paryāyavācakāḥ
Accusativeparyāyavācakam paryāyavācakau paryāyavācakān
Instrumentalparyāyavācakena paryāyavācakābhyām paryāyavācakaiḥ paryāyavācakebhiḥ
Dativeparyāyavācakāya paryāyavācakābhyām paryāyavācakebhyaḥ
Ablativeparyāyavācakāt paryāyavācakābhyām paryāyavācakebhyaḥ
Genitiveparyāyavācakasya paryāyavācakayoḥ paryāyavācakānām
Locativeparyāyavācake paryāyavācakayoḥ paryāyavācakeṣu

Compound paryāyavācaka -

Adverb -paryāyavācakam -paryāyavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria