Declension table of ?paryāyata

Deva

NeuterSingularDualPlural
Nominativeparyāyatam paryāyate paryāyatāni
Vocativeparyāyata paryāyate paryāyatāni
Accusativeparyāyatam paryāyate paryāyatāni
Instrumentalparyāyatena paryāyatābhyām paryāyataiḥ
Dativeparyāyatāya paryāyatābhyām paryāyatebhyaḥ
Ablativeparyāyatāt paryāyatābhyām paryāyatebhyaḥ
Genitiveparyāyatasya paryāyatayoḥ paryāyatānām
Locativeparyāyate paryāyatayoḥ paryāyateṣu

Compound paryāyata -

Adverb -paryāyatam -paryāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria