Declension table of ?paryāyata

Deva

MasculineSingularDualPlural
Nominativeparyāyataḥ paryāyatau paryāyatāḥ
Vocativeparyāyata paryāyatau paryāyatāḥ
Accusativeparyāyatam paryāyatau paryāyatān
Instrumentalparyāyatena paryāyatābhyām paryāyataiḥ paryāyatebhiḥ
Dativeparyāyatāya paryāyatābhyām paryāyatebhyaḥ
Ablativeparyāyatāt paryāyatābhyām paryāyatebhyaḥ
Genitiveparyāyatasya paryāyatayoḥ paryāyatānām
Locativeparyāyate paryāyatayoḥ paryāyateṣu

Compound paryāyata -

Adverb -paryāyatam -paryāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria