Declension table of ?paryāyasūkta

Deva

NeuterSingularDualPlural
Nominativeparyāyasūktam paryāyasūkte paryāyasūktāni
Vocativeparyāyasūkta paryāyasūkte paryāyasūktāni
Accusativeparyāyasūktam paryāyasūkte paryāyasūktāni
Instrumentalparyāyasūktena paryāyasūktābhyām paryāyasūktaiḥ
Dativeparyāyasūktāya paryāyasūktābhyām paryāyasūktebhyaḥ
Ablativeparyāyasūktāt paryāyasūktābhyām paryāyasūktebhyaḥ
Genitiveparyāyasūktasya paryāyasūktayoḥ paryāyasūktānām
Locativeparyāyasūkte paryāyasūktayoḥ paryāyasūkteṣu

Compound paryāyasūkta -

Adverb -paryāyasūktam -paryāyasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria