Declension table of ?paryāyapadamañjarī

Deva

FeminineSingularDualPlural
Nominativeparyāyapadamañjarī paryāyapadamañjaryau paryāyapadamañjaryaḥ
Vocativeparyāyapadamañjari paryāyapadamañjaryau paryāyapadamañjaryaḥ
Accusativeparyāyapadamañjarīm paryāyapadamañjaryau paryāyapadamañjarīḥ
Instrumentalparyāyapadamañjaryā paryāyapadamañjarībhyām paryāyapadamañjarībhiḥ
Dativeparyāyapadamañjaryai paryāyapadamañjarībhyām paryāyapadamañjarībhyaḥ
Ablativeparyāyapadamañjaryāḥ paryāyapadamañjarībhyām paryāyapadamañjarībhyaḥ
Genitiveparyāyapadamañjaryāḥ paryāyapadamañjaryoḥ paryāyapadamañjarīṇām
Locativeparyāyapadamañjaryām paryāyapadamañjaryoḥ paryāyapadamañjarīṣu

Compound paryāyapadamañjari - paryāyapadamañjarī -

Adverb -paryāyapadamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria