Declension table of paryāyamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeparyāyamuktāvalī paryāyamuktāvalyau paryāyamuktāvalyaḥ
Vocativeparyāyamuktāvali paryāyamuktāvalyau paryāyamuktāvalyaḥ
Accusativeparyāyamuktāvalīm paryāyamuktāvalyau paryāyamuktāvalīḥ
Instrumentalparyāyamuktāvalyā paryāyamuktāvalībhyām paryāyamuktāvalībhiḥ
Dativeparyāyamuktāvalyai paryāyamuktāvalībhyām paryāyamuktāvalībhyaḥ
Ablativeparyāyamuktāvalyāḥ paryāyamuktāvalībhyām paryāyamuktāvalībhyaḥ
Genitiveparyāyamuktāvalyāḥ paryāyamuktāvalyoḥ paryāyamuktāvalīnām
Locativeparyāyamuktāvalyām paryāyamuktāvalyoḥ paryāyamuktāvalīṣu

Compound paryāyamuktāvali - paryāyamuktāvalī -

Adverb -paryāyamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria