Declension table of paryāyakrama

Deva

MasculineSingularDualPlural
Nominativeparyāyakramaḥ paryāyakramau paryāyakramāḥ
Vocativeparyāyakrama paryāyakramau paryāyakramāḥ
Accusativeparyāyakramam paryāyakramau paryāyakramān
Instrumentalparyāyakrameṇa paryāyakramābhyām paryāyakramaiḥ paryāyakramebhiḥ
Dativeparyāyakramāya paryāyakramābhyām paryāyakramebhyaḥ
Ablativeparyāyakramāt paryāyakramābhyām paryāyakramebhyaḥ
Genitiveparyāyakramasya paryāyakramayoḥ paryāyakramāṇām
Locativeparyāyakrame paryāyakramayoḥ paryāyakrameṣu

Compound paryāyakrama -

Adverb -paryāyakramam -paryāyakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria