Declension table of paryāyacyuta

Deva

MasculineSingularDualPlural
Nominativeparyāyacyutaḥ paryāyacyutau paryāyacyutāḥ
Vocativeparyāyacyuta paryāyacyutau paryāyacyutāḥ
Accusativeparyāyacyutam paryāyacyutau paryāyacyutān
Instrumentalparyāyacyutena paryāyacyutābhyām paryāyacyutaiḥ paryāyacyutebhiḥ
Dativeparyāyacyutāya paryāyacyutābhyām paryāyacyutebhyaḥ
Ablativeparyāyacyutāt paryāyacyutābhyām paryāyacyutebhyaḥ
Genitiveparyāyacyutasya paryāyacyutayoḥ paryāyacyutānām
Locativeparyāyacyute paryāyacyutayoḥ paryāyacyuteṣu

Compound paryāyacyuta -

Adverb -paryāyacyutam -paryāyacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria