Declension table of ?paryāyātman

Deva

MasculineSingularDualPlural
Nominativeparyāyātmā paryāyātmānau paryāyātmānaḥ
Vocativeparyāyātman paryāyātmānau paryāyātmānaḥ
Accusativeparyāyātmānam paryāyātmānau paryāyātmanaḥ
Instrumentalparyāyātmanā paryāyātmabhyām paryāyātmabhiḥ
Dativeparyāyātmane paryāyātmabhyām paryāyātmabhyaḥ
Ablativeparyāyātmanaḥ paryāyātmabhyām paryāyātmabhyaḥ
Genitiveparyāyātmanaḥ paryāyātmanoḥ paryāyātmanām
Locativeparyāyātmani paryāyātmanoḥ paryāyātmasu

Compound paryāyātma -

Adverb -paryāyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria