Declension table of ?paryāvilā

Deva

FeminineSingularDualPlural
Nominativeparyāvilā paryāvile paryāvilāḥ
Vocativeparyāvile paryāvile paryāvilāḥ
Accusativeparyāvilām paryāvile paryāvilāḥ
Instrumentalparyāvilayā paryāvilābhyām paryāvilābhiḥ
Dativeparyāvilāyai paryāvilābhyām paryāvilābhyaḥ
Ablativeparyāvilāyāḥ paryāvilābhyām paryāvilābhyaḥ
Genitiveparyāvilāyāḥ paryāvilayoḥ paryāvilānām
Locativeparyāvilāyām paryāvilayoḥ paryāvilāsu

Adverb -paryāvilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria