Declension table of ?paryāvartitā

Deva

FeminineSingularDualPlural
Nominativeparyāvartitā paryāvartite paryāvartitāḥ
Vocativeparyāvartite paryāvartite paryāvartitāḥ
Accusativeparyāvartitām paryāvartite paryāvartitāḥ
Instrumentalparyāvartitayā paryāvartitābhyām paryāvartitābhiḥ
Dativeparyāvartitāyai paryāvartitābhyām paryāvartitābhyaḥ
Ablativeparyāvartitāyāḥ paryāvartitābhyām paryāvartitābhyaḥ
Genitiveparyāvartitāyāḥ paryāvartitayoḥ paryāvartitānām
Locativeparyāvartitāyām paryāvartitayoḥ paryāvartitāsu

Adverb -paryāvartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria