Declension table of ?paryāvartita

Deva

NeuterSingularDualPlural
Nominativeparyāvartitam paryāvartite paryāvartitāni
Vocativeparyāvartita paryāvartite paryāvartitāni
Accusativeparyāvartitam paryāvartite paryāvartitāni
Instrumentalparyāvartitena paryāvartitābhyām paryāvartitaiḥ
Dativeparyāvartitāya paryāvartitābhyām paryāvartitebhyaḥ
Ablativeparyāvartitāt paryāvartitābhyām paryāvartitebhyaḥ
Genitiveparyāvartitasya paryāvartitayoḥ paryāvartitānām
Locativeparyāvartite paryāvartitayoḥ paryāvartiteṣu

Compound paryāvartita -

Adverb -paryāvartitam -paryāvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria