Declension table of ?paryāvartita

Deva

MasculineSingularDualPlural
Nominativeparyāvartitaḥ paryāvartitau paryāvartitāḥ
Vocativeparyāvartita paryāvartitau paryāvartitāḥ
Accusativeparyāvartitam paryāvartitau paryāvartitān
Instrumentalparyāvartitena paryāvartitābhyām paryāvartitaiḥ paryāvartitebhiḥ
Dativeparyāvartitāya paryāvartitābhyām paryāvartitebhyaḥ
Ablativeparyāvartitāt paryāvartitābhyām paryāvartitebhyaḥ
Genitiveparyāvartitasya paryāvartitayoḥ paryāvartitānām
Locativeparyāvartite paryāvartitayoḥ paryāvartiteṣu

Compound paryāvartita -

Adverb -paryāvartitam -paryāvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria