Declension table of ?paryāvarta

Deva

MasculineSingularDualPlural
Nominativeparyāvartaḥ paryāvartau paryāvartāḥ
Vocativeparyāvarta paryāvartau paryāvartāḥ
Accusativeparyāvartam paryāvartau paryāvartān
Instrumentalparyāvartena paryāvartābhyām paryāvartaiḥ paryāvartebhiḥ
Dativeparyāvartāya paryāvartābhyām paryāvartebhyaḥ
Ablativeparyāvartāt paryāvartābhyām paryāvartebhyaḥ
Genitiveparyāvartasya paryāvartayoḥ paryāvartānām
Locativeparyāvarte paryāvartayoḥ paryāvarteṣu

Compound paryāvarta -

Adverb -paryāvartam -paryāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria