Declension table of ?paryāvadāna

Deva

NeuterSingularDualPlural
Nominativeparyāvadānam paryāvadāne paryāvadānāni
Vocativeparyāvadāna paryāvadāne paryāvadānāni
Accusativeparyāvadānam paryāvadāne paryāvadānāni
Instrumentalparyāvadānena paryāvadānābhyām paryāvadānaiḥ
Dativeparyāvadānāya paryāvadānābhyām paryāvadānebhyaḥ
Ablativeparyāvadānāt paryāvadānābhyām paryāvadānebhyaḥ
Genitiveparyāvadānasya paryāvadānayoḥ paryāvadānānām
Locativeparyāvadāne paryāvadānayoḥ paryāvadāneṣu

Compound paryāvadāna -

Adverb -paryāvadānam -paryāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria