Declension table of ?paryāvṛta

Deva

NeuterSingularDualPlural
Nominativeparyāvṛtam paryāvṛte paryāvṛtāni
Vocativeparyāvṛta paryāvṛte paryāvṛtāni
Accusativeparyāvṛtam paryāvṛte paryāvṛtāni
Instrumentalparyāvṛtena paryāvṛtābhyām paryāvṛtaiḥ
Dativeparyāvṛtāya paryāvṛtābhyām paryāvṛtebhyaḥ
Ablativeparyāvṛtāt paryāvṛtābhyām paryāvṛtebhyaḥ
Genitiveparyāvṛtasya paryāvṛtayoḥ paryāvṛtānām
Locativeparyāvṛte paryāvṛtayoḥ paryāvṛteṣu

Compound paryāvṛta -

Adverb -paryāvṛtam -paryāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria