Declension table of ?paryāvṛta

Deva

MasculineSingularDualPlural
Nominativeparyāvṛtaḥ paryāvṛtau paryāvṛtāḥ
Vocativeparyāvṛta paryāvṛtau paryāvṛtāḥ
Accusativeparyāvṛtam paryāvṛtau paryāvṛtān
Instrumentalparyāvṛtena paryāvṛtābhyām paryāvṛtaiḥ paryāvṛtebhiḥ
Dativeparyāvṛtāya paryāvṛtābhyām paryāvṛtebhyaḥ
Ablativeparyāvṛtāt paryāvṛtābhyām paryāvṛtebhyaḥ
Genitiveparyāvṛtasya paryāvṛtayoḥ paryāvṛtānām
Locativeparyāvṛte paryāvṛtayoḥ paryāvṛteṣu

Compound paryāvṛta -

Adverb -paryāvṛtam -paryāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria