Declension table of ?paryāsana

Deva

NeuterSingularDualPlural
Nominativeparyāsanam paryāsane paryāsanāni
Vocativeparyāsana paryāsane paryāsanāni
Accusativeparyāsanam paryāsane paryāsanāni
Instrumentalparyāsanena paryāsanābhyām paryāsanaiḥ
Dativeparyāsanāya paryāsanābhyām paryāsanebhyaḥ
Ablativeparyāsanāt paryāsanābhyām paryāsanebhyaḥ
Genitiveparyāsanasya paryāsanayoḥ paryāsanānām
Locativeparyāsane paryāsanayoḥ paryāsaneṣu

Compound paryāsana -

Adverb -paryāsanam -paryāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria