Declension table of ?paryāriṇī

Deva

FeminineSingularDualPlural
Nominativeparyāriṇī paryāriṇyau paryāriṇyaḥ
Vocativeparyāriṇi paryāriṇyau paryāriṇyaḥ
Accusativeparyāriṇīm paryāriṇyau paryāriṇīḥ
Instrumentalparyāriṇyā paryāriṇībhyām paryāriṇībhiḥ
Dativeparyāriṇyai paryāriṇībhyām paryāriṇībhyaḥ
Ablativeparyāriṇyāḥ paryāriṇībhyām paryāriṇībhyaḥ
Genitiveparyāriṇyāḥ paryāriṇyoḥ paryāriṇīnām
Locativeparyāriṇyām paryāriṇyoḥ paryāriṇīṣu

Compound paryāriṇi - paryāriṇī -

Adverb -paryāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria