Declension table of ?paryāptavatā

Deva

FeminineSingularDualPlural
Nominativeparyāptavatā paryāptavate paryāptavatāḥ
Vocativeparyāptavate paryāptavate paryāptavatāḥ
Accusativeparyāptavatām paryāptavate paryāptavatāḥ
Instrumentalparyāptavatayā paryāptavatābhyām paryāptavatābhiḥ
Dativeparyāptavatāyai paryāptavatābhyām paryāptavatābhyaḥ
Ablativeparyāptavatāyāḥ paryāptavatābhyām paryāptavatābhyaḥ
Genitiveparyāptavatāyāḥ paryāptavatayoḥ paryāptavatānām
Locativeparyāptavatāyām paryāptavatayoḥ paryāptavatāsu

Adverb -paryāptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria