Declension table of ?paryāptavat

Deva

MasculineSingularDualPlural
Nominativeparyāptavān paryāptavantau paryāptavantaḥ
Vocativeparyāptavan paryāptavantau paryāptavantaḥ
Accusativeparyāptavantam paryāptavantau paryāptavataḥ
Instrumentalparyāptavatā paryāptavadbhyām paryāptavadbhiḥ
Dativeparyāptavate paryāptavadbhyām paryāptavadbhyaḥ
Ablativeparyāptavataḥ paryāptavadbhyām paryāptavadbhyaḥ
Genitiveparyāptavataḥ paryāptavatoḥ paryāptavatām
Locativeparyāptavati paryāptavatoḥ paryāptavatsu

Compound paryāptavat -

Adverb -paryāptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria