Declension table of ?paryāptatā

Deva

FeminineSingularDualPlural
Nominativeparyāptatā paryāptate paryāptatāḥ
Vocativeparyāptate paryāptate paryāptatāḥ
Accusativeparyāptatām paryāptate paryāptatāḥ
Instrumentalparyāptatayā paryāptatābhyām paryāptatābhiḥ
Dativeparyāptatāyai paryāptatābhyām paryāptatābhyaḥ
Ablativeparyāptatāyāḥ paryāptatābhyām paryāptatābhyaḥ
Genitiveparyāptatāyāḥ paryāptatayoḥ paryāptatānām
Locativeparyāptatāyām paryāptatayoḥ paryāptatāsu

Adverb -paryāptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria