Declension table of ?paryāptakalā

Deva

FeminineSingularDualPlural
Nominativeparyāptakalā paryāptakale paryāptakalāḥ
Vocativeparyāptakale paryāptakale paryāptakalāḥ
Accusativeparyāptakalām paryāptakale paryāptakalāḥ
Instrumentalparyāptakalayā paryāptakalābhyām paryāptakalābhiḥ
Dativeparyāptakalāyai paryāptakalābhyām paryāptakalābhyaḥ
Ablativeparyāptakalāyāḥ paryāptakalābhyām paryāptakalābhyaḥ
Genitiveparyāptakalāyāḥ paryāptakalayoḥ paryāptakalānām
Locativeparyāptakalāyām paryāptakalayoḥ paryāptakalāsu

Adverb -paryāptakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria