Declension table of ?paryāptakala

Deva

MasculineSingularDualPlural
Nominativeparyāptakalaḥ paryāptakalau paryāptakalāḥ
Vocativeparyāptakala paryāptakalau paryāptakalāḥ
Accusativeparyāptakalam paryāptakalau paryāptakalān
Instrumentalparyāptakalena paryāptakalābhyām paryāptakalaiḥ paryāptakalebhiḥ
Dativeparyāptakalāya paryāptakalābhyām paryāptakalebhyaḥ
Ablativeparyāptakalāt paryāptakalābhyām paryāptakalebhyaḥ
Genitiveparyāptakalasya paryāptakalayoḥ paryāptakalānām
Locativeparyāptakale paryāptakalayoḥ paryāptakaleṣu

Compound paryāptakala -

Adverb -paryāptakalam -paryāptakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria