Declension table of paryāptakāmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryāptakāmaḥ | paryāptakāmau | paryāptakāmāḥ |
Vocative | paryāptakāma | paryāptakāmau | paryāptakāmāḥ |
Accusative | paryāptakāmam | paryāptakāmau | paryāptakāmān |
Instrumental | paryāptakāmena | paryāptakāmābhyām | paryāptakāmaiḥ |
Dative | paryāptakāmāya | paryāptakāmābhyām | paryāptakāmebhyaḥ |
Ablative | paryāptakāmāt | paryāptakāmābhyām | paryāptakāmebhyaḥ |
Genitive | paryāptakāmasya | paryāptakāmayoḥ | paryāptakāmānām |
Locative | paryāptakāme | paryāptakāmayoḥ | paryāptakāmeṣu |