Declension table of ?paryāptakāma

Deva

MasculineSingularDualPlural
Nominativeparyāptakāmaḥ paryāptakāmau paryāptakāmāḥ
Vocativeparyāptakāma paryāptakāmau paryāptakāmāḥ
Accusativeparyāptakāmam paryāptakāmau paryāptakāmān
Instrumentalparyāptakāmena paryāptakāmābhyām paryāptakāmaiḥ paryāptakāmebhiḥ
Dativeparyāptakāmāya paryāptakāmābhyām paryāptakāmebhyaḥ
Ablativeparyāptakāmāt paryāptakāmābhyām paryāptakāmebhyaḥ
Genitiveparyāptakāmasya paryāptakāmayoḥ paryāptakāmānām
Locativeparyāptakāme paryāptakāmayoḥ paryāptakāmeṣu

Compound paryāptakāma -

Adverb -paryāptakāmam -paryāptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria