Declension table of ?paryāptadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeparyāptadakṣiṇā paryāptadakṣiṇe paryāptadakṣiṇāḥ
Vocativeparyāptadakṣiṇe paryāptadakṣiṇe paryāptadakṣiṇāḥ
Accusativeparyāptadakṣiṇām paryāptadakṣiṇe paryāptadakṣiṇāḥ
Instrumentalparyāptadakṣiṇayā paryāptadakṣiṇābhyām paryāptadakṣiṇābhiḥ
Dativeparyāptadakṣiṇāyai paryāptadakṣiṇābhyām paryāptadakṣiṇābhyaḥ
Ablativeparyāptadakṣiṇāyāḥ paryāptadakṣiṇābhyām paryāptadakṣiṇābhyaḥ
Genitiveparyāptadakṣiṇāyāḥ paryāptadakṣiṇayoḥ paryāptadakṣiṇānām
Locativeparyāptadakṣiṇāyām paryāptadakṣiṇayoḥ paryāptadakṣiṇāsu

Adverb -paryāptadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria