Declension table of ?paryāptacandrā

Deva

FeminineSingularDualPlural
Nominativeparyāptacandrā paryāptacandre paryāptacandrāḥ
Vocativeparyāptacandre paryāptacandre paryāptacandrāḥ
Accusativeparyāptacandrām paryāptacandre paryāptacandrāḥ
Instrumentalparyāptacandrayā paryāptacandrābhyām paryāptacandrābhiḥ
Dativeparyāptacandrāyai paryāptacandrābhyām paryāptacandrābhyaḥ
Ablativeparyāptacandrāyāḥ paryāptacandrābhyām paryāptacandrābhyaḥ
Genitiveparyāptacandrāyāḥ paryāptacandrayoḥ paryāptacandrāṇām
Locativeparyāptacandrāyām paryāptacandrayoḥ paryāptacandrāsu

Adverb -paryāptacandram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria