Declension table of ?paryāptacandra

Deva

MasculineSingularDualPlural
Nominativeparyāptacandraḥ paryāptacandrau paryāptacandrāḥ
Vocativeparyāptacandra paryāptacandrau paryāptacandrāḥ
Accusativeparyāptacandram paryāptacandrau paryāptacandrān
Instrumentalparyāptacandreṇa paryāptacandrābhyām paryāptacandraiḥ paryāptacandrebhiḥ
Dativeparyāptacandrāya paryāptacandrābhyām paryāptacandrebhyaḥ
Ablativeparyāptacandrāt paryāptacandrābhyām paryāptacandrebhyaḥ
Genitiveparyāptacandrasya paryāptacandrayoḥ paryāptacandrāṇām
Locativeparyāptacandre paryāptacandrayoḥ paryāptacandreṣu

Compound paryāptacandra -

Adverb -paryāptacandram -paryāptacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria