Declension table of ?paryāptabhogā

Deva

FeminineSingularDualPlural
Nominativeparyāptabhogā paryāptabhoge paryāptabhogāḥ
Vocativeparyāptabhoge paryāptabhoge paryāptabhogāḥ
Accusativeparyāptabhogām paryāptabhoge paryāptabhogāḥ
Instrumentalparyāptabhogayā paryāptabhogābhyām paryāptabhogābhiḥ
Dativeparyāptabhogāyai paryāptabhogābhyām paryāptabhogābhyaḥ
Ablativeparyāptabhogāyāḥ paryāptabhogābhyām paryāptabhogābhyaḥ
Genitiveparyāptabhogāyāḥ paryāptabhogayoḥ paryāptabhogānām
Locativeparyāptabhogāyām paryāptabhogayoḥ paryāptabhogāsu

Adverb -paryāptabhogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria