Declension table of ?paryāptabhoga

Deva

NeuterSingularDualPlural
Nominativeparyāptabhogam paryāptabhoge paryāptabhogāni
Vocativeparyāptabhoga paryāptabhoge paryāptabhogāni
Accusativeparyāptabhogam paryāptabhoge paryāptabhogāni
Instrumentalparyāptabhogena paryāptabhogābhyām paryāptabhogaiḥ
Dativeparyāptabhogāya paryāptabhogābhyām paryāptabhogebhyaḥ
Ablativeparyāptabhogāt paryāptabhogābhyām paryāptabhogebhyaḥ
Genitiveparyāptabhogasya paryāptabhogayoḥ paryāptabhogānām
Locativeparyāptabhoge paryāptabhogayoḥ paryāptabhogeṣu

Compound paryāptabhoga -

Adverb -paryāptabhogam -paryāptabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria