Declension table of ?paryāptabhoga

Deva

MasculineSingularDualPlural
Nominativeparyāptabhogaḥ paryāptabhogau paryāptabhogāḥ
Vocativeparyāptabhoga paryāptabhogau paryāptabhogāḥ
Accusativeparyāptabhogam paryāptabhogau paryāptabhogān
Instrumentalparyāptabhogena paryāptabhogābhyām paryāptabhogaiḥ paryāptabhogebhiḥ
Dativeparyāptabhogāya paryāptabhogābhyām paryāptabhogebhyaḥ
Ablativeparyāptabhogāt paryāptabhogābhyām paryāptabhogebhyaḥ
Genitiveparyāptabhogasya paryāptabhogayoḥ paryāptabhogānām
Locativeparyāptabhoge paryāptabhogayoḥ paryāptabhogeṣu

Compound paryāptabhoga -

Adverb -paryāptabhogam -paryāptabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria