Declension table of ?paryāpluta

Deva

NeuterSingularDualPlural
Nominativeparyāplutam paryāplute paryāplutāni
Vocativeparyāpluta paryāplute paryāplutāni
Accusativeparyāplutam paryāplute paryāplutāni
Instrumentalparyāplutena paryāplutābhyām paryāplutaiḥ
Dativeparyāplutāya paryāplutābhyām paryāplutebhyaḥ
Ablativeparyāplutāt paryāplutābhyām paryāplutebhyaḥ
Genitiveparyāplutasya paryāplutayoḥ paryāplutānām
Locativeparyāplute paryāplutayoḥ paryāpluteṣu

Compound paryāpluta -

Adverb -paryāplutam -paryāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria