Declension table of ?paryāpluta

Deva

MasculineSingularDualPlural
Nominativeparyāplutaḥ paryāplutau paryāplutāḥ
Vocativeparyāpluta paryāplutau paryāplutāḥ
Accusativeparyāplutam paryāplutau paryāplutān
Instrumentalparyāplutena paryāplutābhyām paryāplutaiḥ paryāplutebhiḥ
Dativeparyāplutāya paryāplutābhyām paryāplutebhyaḥ
Ablativeparyāplutāt paryāplutābhyām paryāplutebhyaḥ
Genitiveparyāplutasya paryāplutayoḥ paryāplutānām
Locativeparyāplute paryāplutayoḥ paryāpluteṣu

Compound paryāpluta -

Adverb -paryāplutam -paryāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria