Declension table of ?paryāplāva

Deva

MasculineSingularDualPlural
Nominativeparyāplāvaḥ paryāplāvau paryāplāvāḥ
Vocativeparyāplāva paryāplāvau paryāplāvāḥ
Accusativeparyāplāvam paryāplāvau paryāplāvān
Instrumentalparyāplāvena paryāplāvābhyām paryāplāvaiḥ paryāplāvebhiḥ
Dativeparyāplāvāya paryāplāvābhyām paryāplāvebhyaḥ
Ablativeparyāplāvāt paryāplāvābhyām paryāplāvebhyaḥ
Genitiveparyāplāvasya paryāplāvayoḥ paryāplāvānām
Locativeparyāplāve paryāplāvayoḥ paryāplāveṣu

Compound paryāplāva -

Adverb -paryāplāvam -paryāplāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria