Declension table of ?paryālocitavatā

Deva

FeminineSingularDualPlural
Nominativeparyālocitavatā paryālocitavate paryālocitavatāḥ
Vocativeparyālocitavate paryālocitavate paryālocitavatāḥ
Accusativeparyālocitavatām paryālocitavate paryālocitavatāḥ
Instrumentalparyālocitavatayā paryālocitavatābhyām paryālocitavatābhiḥ
Dativeparyālocitavatāyai paryālocitavatābhyām paryālocitavatābhyaḥ
Ablativeparyālocitavatāyāḥ paryālocitavatābhyām paryālocitavatābhyaḥ
Genitiveparyālocitavatāyāḥ paryālocitavatayoḥ paryālocitavatānām
Locativeparyālocitavatāyām paryālocitavatayoḥ paryālocitavatāsu

Adverb -paryālocitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria