Declension table of ?paryālocitavat

Deva

NeuterSingularDualPlural
Nominativeparyālocitavat paryālocitavantī paryālocitavatī paryālocitavanti
Vocativeparyālocitavat paryālocitavantī paryālocitavatī paryālocitavanti
Accusativeparyālocitavat paryālocitavantī paryālocitavatī paryālocitavanti
Instrumentalparyālocitavatā paryālocitavadbhyām paryālocitavadbhiḥ
Dativeparyālocitavate paryālocitavadbhyām paryālocitavadbhyaḥ
Ablativeparyālocitavataḥ paryālocitavadbhyām paryālocitavadbhyaḥ
Genitiveparyālocitavataḥ paryālocitavatoḥ paryālocitavatām
Locativeparyālocitavati paryālocitavatoḥ paryālocitavatsu

Adverb -paryālocitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria