Declension table of ?paryākulatva

Deva

NeuterSingularDualPlural
Nominativeparyākulatvam paryākulatve paryākulatvāni
Vocativeparyākulatva paryākulatve paryākulatvāni
Accusativeparyākulatvam paryākulatve paryākulatvāni
Instrumentalparyākulatvena paryākulatvābhyām paryākulatvaiḥ
Dativeparyākulatvāya paryākulatvābhyām paryākulatvebhyaḥ
Ablativeparyākulatvāt paryākulatvābhyām paryākulatvebhyaḥ
Genitiveparyākulatvasya paryākulatvayoḥ paryākulatvānām
Locativeparyākulatve paryākulatvayoḥ paryākulatveṣu

Compound paryākulatva -

Adverb -paryākulatvam -paryākulatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria