Declension table of ?paryākhyāna

Deva

NeuterSingularDualPlural
Nominativeparyākhyānam paryākhyāne paryākhyānāni
Vocativeparyākhyāna paryākhyāne paryākhyānāni
Accusativeparyākhyānam paryākhyāne paryākhyānāni
Instrumentalparyākhyānena paryākhyānābhyām paryākhyānaiḥ
Dativeparyākhyānāya paryākhyānābhyām paryākhyānebhyaḥ
Ablativeparyākhyānāt paryākhyānābhyām paryākhyānebhyaḥ
Genitiveparyākhyānasya paryākhyānayoḥ paryākhyānānām
Locativeparyākhyāne paryākhyānayoḥ paryākhyāneṣu

Compound paryākhyāna -

Adverb -paryākhyānam -paryākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria