Declension table of ?paryāgatā

Deva

FeminineSingularDualPlural
Nominativeparyāgatā paryāgate paryāgatāḥ
Vocativeparyāgate paryāgate paryāgatāḥ
Accusativeparyāgatām paryāgate paryāgatāḥ
Instrumentalparyāgatayā paryāgatābhyām paryāgatābhiḥ
Dativeparyāgatāyai paryāgatābhyām paryāgatābhyaḥ
Ablativeparyāgatāyāḥ paryāgatābhyām paryāgatābhyaḥ
Genitiveparyāgatāyāḥ paryāgatayoḥ paryāgatānām
Locativeparyāgatāyām paryāgatayoḥ paryāgatāsu

Adverb -paryāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria