Declension table of ?paryāgata

Deva

NeuterSingularDualPlural
Nominativeparyāgatam paryāgate paryāgatāni
Vocativeparyāgata paryāgate paryāgatāni
Accusativeparyāgatam paryāgate paryāgatāni
Instrumentalparyāgatena paryāgatābhyām paryāgataiḥ
Dativeparyāgatāya paryāgatābhyām paryāgatebhyaḥ
Ablativeparyāgatāt paryāgatābhyām paryāgatebhyaḥ
Genitiveparyāgatasya paryāgatayoḥ paryāgatānām
Locativeparyāgate paryāgatayoḥ paryāgateṣu

Compound paryāgata -

Adverb -paryāgatam -paryāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria