Declension table of ?paryādhātṛ

Deva

MasculineSingularDualPlural
Nominativeparyādhātā paryādhātārau paryādhātāraḥ
Vocativeparyādhātaḥ paryādhātārau paryādhātāraḥ
Accusativeparyādhātāram paryādhātārau paryādhātṝn
Instrumentalparyādhātrā paryādhātṛbhyām paryādhātṛbhiḥ
Dativeparyādhātre paryādhātṛbhyām paryādhātṛbhyaḥ
Ablativeparyādhātuḥ paryādhātṛbhyām paryādhātṛbhyaḥ
Genitiveparyādhātuḥ paryādhātroḥ paryādhātṝṇām
Locativeparyādhātari paryādhātroḥ paryādhātṛṣu

Compound paryādhātṛ -

Adverb -paryādhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria