Declension table of ?paryādhānejya

Deva

NeuterSingularDualPlural
Nominativeparyādhānejyam paryādhānejye paryādhānejyāni
Vocativeparyādhānejya paryādhānejye paryādhānejyāni
Accusativeparyādhānejyam paryādhānejye paryādhānejyāni
Instrumentalparyādhānejyena paryādhānejyābhyām paryādhānejyaiḥ
Dativeparyādhānejyāya paryādhānejyābhyām paryādhānejyebhyaḥ
Ablativeparyādhānejyāt paryādhānejyābhyām paryādhānejyebhyaḥ
Genitiveparyādhānejyasya paryādhānejyayoḥ paryādhānejyānām
Locativeparyādhānejye paryādhānejyayoḥ paryādhānejyeṣu

Compound paryādhānejya -

Adverb -paryādhānejyam -paryādhānejyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria